सुबन्तावली ?दीक्षितधुण्ढिराज

Roma

पुमान्एकद्विबहु
प्रथमादीक्षितधुण्ढिराजः दीक्षितधुण्ढिराजौ दीक्षितधुण्ढिराजाः
सम्बोधनम्दीक्षितधुण्ढिराज दीक्षितधुण्ढिराजौ दीक्षितधुण्ढिराजाः
द्वितीयादीक्षितधुण्ढिराजम् दीक्षितधुण्ढिराजौ दीक्षितधुण्ढिराजान्
तृतीयादीक्षितधुण्ढिराजेन दीक्षितधुण्ढिराजाभ्याम् दीक्षितधुण्ढिराजैः दीक्षितधुण्ढिराजेभिः
चतुर्थीदीक्षितधुण्ढिराजाय दीक्षितधुण्ढिराजाभ्याम् दीक्षितधुण्ढिराजेभ्यः
पञ्चमीदीक्षितधुण्ढिराजात् दीक्षितधुण्ढिराजाभ्याम् दीक्षितधुण्ढिराजेभ्यः
षष्ठीदीक्षितधुण्ढिराजस्य दीक्षितधुण्ढिराजयोः दीक्षितधुण्ढिराजानाम्
सप्तमीदीक्षितधुण्ढिराजे दीक्षितधुण्ढिराजयोः दीक्षितधुण्ढिराजेषु

समास दीक्षितधुण्ढिराज

अव्यय ॰दीक्षितधुण्ढिराजम् ॰दीक्षितधुण्ढिराजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria