Declension table of ?dīkṣitāvedana

Deva

NeuterSingularDualPlural
Nominativedīkṣitāvedanam dīkṣitāvedane dīkṣitāvedanāni
Vocativedīkṣitāvedana dīkṣitāvedane dīkṣitāvedanāni
Accusativedīkṣitāvedanam dīkṣitāvedane dīkṣitāvedanāni
Instrumentaldīkṣitāvedanena dīkṣitāvedanābhyām dīkṣitāvedanaiḥ
Dativedīkṣitāvedanāya dīkṣitāvedanābhyām dīkṣitāvedanebhyaḥ
Ablativedīkṣitāvedanāt dīkṣitāvedanābhyām dīkṣitāvedanebhyaḥ
Genitivedīkṣitāvedanasya dīkṣitāvedanayoḥ dīkṣitāvedanānām
Locativedīkṣitāvedane dīkṣitāvedanayoḥ dīkṣitāvedaneṣu

Compound dīkṣitāvedana -

Adverb -dīkṣitāvedanam -dīkṣitāvedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria