Declension table of ?dīkṣitṛ

Deva

MasculineSingularDualPlural
Nominativedīkṣitā dīkṣitārau dīkṣitāraḥ
Vocativedīkṣitaḥ dīkṣitārau dīkṣitāraḥ
Accusativedīkṣitāram dīkṣitārau dīkṣitṝn
Instrumentaldīkṣitrā dīkṣitṛbhyām dīkṣitṛbhiḥ
Dativedīkṣitre dīkṣitṛbhyām dīkṣitṛbhyaḥ
Ablativedīkṣituḥ dīkṣitṛbhyām dīkṣitṛbhyaḥ
Genitivedīkṣituḥ dīkṣitroḥ dīkṣitṝṇām
Locativedīkṣitari dīkṣitroḥ dīkṣitṛṣu

Compound dīkṣitṛ -

Adverb -dīkṣitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria