Declension table of ?dīkṣayitavya

Deva

NeuterSingularDualPlural
Nominativedīkṣayitavyam dīkṣayitavye dīkṣayitavyāni
Vocativedīkṣayitavya dīkṣayitavye dīkṣayitavyāni
Accusativedīkṣayitavyam dīkṣayitavye dīkṣayitavyāni
Instrumentaldīkṣayitavyena dīkṣayitavyābhyām dīkṣayitavyaiḥ
Dativedīkṣayitavyāya dīkṣayitavyābhyām dīkṣayitavyebhyaḥ
Ablativedīkṣayitavyāt dīkṣayitavyābhyām dīkṣayitavyebhyaḥ
Genitivedīkṣayitavyasya dīkṣayitavyayoḥ dīkṣayitavyānām
Locativedīkṣayitavye dīkṣayitavyayoḥ dīkṣayitavyeṣu

Compound dīkṣayitavya -

Adverb -dīkṣayitavyam -dīkṣayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria