सुबन्तावली ?दीक्षयितव्य

Roma

पुमान्एकद्विबहु
प्रथमादीक्षयितव्यः दीक्षयितव्यौ दीक्षयितव्याः
सम्बोधनम्दीक्षयितव्य दीक्षयितव्यौ दीक्षयितव्याः
द्वितीयादीक्षयितव्यम् दीक्षयितव्यौ दीक्षयितव्यान्
तृतीयादीक्षयितव्येन दीक्षयितव्याभ्याम् दीक्षयितव्यैः दीक्षयितव्येभिः
चतुर्थीदीक्षयितव्याय दीक्षयितव्याभ्याम् दीक्षयितव्येभ्यः
पञ्चमीदीक्षयितव्यात् दीक्षयितव्याभ्याम् दीक्षयितव्येभ्यः
षष्ठीदीक्षयितव्यस्य दीक्षयितव्ययोः दीक्षयितव्यानाम्
सप्तमीदीक्षयितव्ये दीक्षयितव्ययोः दीक्षयितव्येषु

समास दीक्षयितव्य

अव्यय ॰दीक्षयितव्यम् ॰दीक्षयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria