Declension table of ?dīkṣayitavyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dīkṣayitavyaḥ | dīkṣayitavyau | dīkṣayitavyāḥ |
Vocative | dīkṣayitavya | dīkṣayitavyau | dīkṣayitavyāḥ |
Accusative | dīkṣayitavyam | dīkṣayitavyau | dīkṣayitavyān |
Instrumental | dīkṣayitavyena | dīkṣayitavyābhyām | dīkṣayitavyaiḥ |
Dative | dīkṣayitavyāya | dīkṣayitavyābhyām | dīkṣayitavyebhyaḥ |
Ablative | dīkṣayitavyāt | dīkṣayitavyābhyām | dīkṣayitavyebhyaḥ |
Genitive | dīkṣayitavyasya | dīkṣayitavyayoḥ | dīkṣayitavyānām |
Locative | dīkṣayitavye | dīkṣayitavyayoḥ | dīkṣayitavyeṣu |