Declension table of ?dīkṣayiṣyat

Deva

MasculineSingularDualPlural
Nominativedīkṣayiṣyan dīkṣayiṣyantau dīkṣayiṣyantaḥ
Vocativedīkṣayiṣyan dīkṣayiṣyantau dīkṣayiṣyantaḥ
Accusativedīkṣayiṣyantam dīkṣayiṣyantau dīkṣayiṣyataḥ
Instrumentaldīkṣayiṣyatā dīkṣayiṣyadbhyām dīkṣayiṣyadbhiḥ
Dativedīkṣayiṣyate dīkṣayiṣyadbhyām dīkṣayiṣyadbhyaḥ
Ablativedīkṣayiṣyataḥ dīkṣayiṣyadbhyām dīkṣayiṣyadbhyaḥ
Genitivedīkṣayiṣyataḥ dīkṣayiṣyatoḥ dīkṣayiṣyatām
Locativedīkṣayiṣyati dīkṣayiṣyatoḥ dīkṣayiṣyatsu

Compound dīkṣayiṣyat -

Adverb -dīkṣayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria