सुबन्तावली ?दीक्षयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमादीक्षयिष्यन्ती दीक्षयिष्यन्त्यौ दीक्षयिष्यन्त्यः
सम्बोधनम्दीक्षयिष्यन्ति दीक्षयिष्यन्त्यौ दीक्षयिष्यन्त्यः
द्वितीयादीक्षयिष्यन्तीम् दीक्षयिष्यन्त्यौ दीक्षयिष्यन्तीः
तृतीयादीक्षयिष्यन्त्या दीक्षयिष्यन्तीभ्याम् दीक्षयिष्यन्तीभिः
चतुर्थीदीक्षयिष्यन्त्यै दीक्षयिष्यन्तीभ्याम् दीक्षयिष्यन्तीभ्यः
पञ्चमीदीक्षयिष्यन्त्याः दीक्षयिष्यन्तीभ्याम् दीक्षयिष्यन्तीभ्यः
षष्ठीदीक्षयिष्यन्त्याः दीक्षयिष्यन्त्योः दीक्षयिष्यन्तीनाम्
सप्तमीदीक्षयिष्यन्त्याम् दीक्षयिष्यन्त्योः दीक्षयिष्यन्तीषु

समास दीक्षयिष्यन्ति दीक्षयिष्यन्ती

अव्यय ॰दीक्षयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria