Declension table of ?dīkṣayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedīkṣayiṣyamāṇam dīkṣayiṣyamāṇe dīkṣayiṣyamāṇāni
Vocativedīkṣayiṣyamāṇa dīkṣayiṣyamāṇe dīkṣayiṣyamāṇāni
Accusativedīkṣayiṣyamāṇam dīkṣayiṣyamāṇe dīkṣayiṣyamāṇāni
Instrumentaldīkṣayiṣyamāṇena dīkṣayiṣyamāṇābhyām dīkṣayiṣyamāṇaiḥ
Dativedīkṣayiṣyamāṇāya dīkṣayiṣyamāṇābhyām dīkṣayiṣyamāṇebhyaḥ
Ablativedīkṣayiṣyamāṇāt dīkṣayiṣyamāṇābhyām dīkṣayiṣyamāṇebhyaḥ
Genitivedīkṣayiṣyamāṇasya dīkṣayiṣyamāṇayoḥ dīkṣayiṣyamāṇānām
Locativedīkṣayiṣyamāṇe dīkṣayiṣyamāṇayoḥ dīkṣayiṣyamāṇeṣu

Compound dīkṣayiṣyamāṇa -

Adverb -dīkṣayiṣyamāṇam -dīkṣayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria