सुबन्तावली ?दीक्षयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमादीक्षयिष्यमाणः दीक्षयिष्यमाणौ दीक्षयिष्यमाणाः
सम्बोधनम्दीक्षयिष्यमाण दीक्षयिष्यमाणौ दीक्षयिष्यमाणाः
द्वितीयादीक्षयिष्यमाणम् दीक्षयिष्यमाणौ दीक्षयिष्यमाणान्
तृतीयादीक्षयिष्यमाणेन दीक्षयिष्यमाणाभ्याम् दीक्षयिष्यमाणैः दीक्षयिष्यमाणेभिः
चतुर्थीदीक्षयिष्यमाणाय दीक्षयिष्यमाणाभ्याम् दीक्षयिष्यमाणेभ्यः
पञ्चमीदीक्षयिष्यमाणात् दीक्षयिष्यमाणाभ्याम् दीक्षयिष्यमाणेभ्यः
षष्ठीदीक्षयिष्यमाणस्य दीक्षयिष्यमाणयोः दीक्षयिष्यमाणानाम्
सप्तमीदीक्षयिष्यमाणे दीक्षयिष्यमाणयोः दीक्षयिष्यमाणेषु

समास दीक्षयिष्यमाण

अव्यय ॰दीक्षयिष्यमाणम् ॰दीक्षयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria