Declension table of ?dīkṣayiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dīkṣayiṣyamāṇaḥ | dīkṣayiṣyamāṇau | dīkṣayiṣyamāṇāḥ |
Vocative | dīkṣayiṣyamāṇa | dīkṣayiṣyamāṇau | dīkṣayiṣyamāṇāḥ |
Accusative | dīkṣayiṣyamāṇam | dīkṣayiṣyamāṇau | dīkṣayiṣyamāṇān |
Instrumental | dīkṣayiṣyamāṇena | dīkṣayiṣyamāṇābhyām | dīkṣayiṣyamāṇaiḥ |
Dative | dīkṣayiṣyamāṇāya | dīkṣayiṣyamāṇābhyām | dīkṣayiṣyamāṇebhyaḥ |
Ablative | dīkṣayiṣyamāṇāt | dīkṣayiṣyamāṇābhyām | dīkṣayiṣyamāṇebhyaḥ |
Genitive | dīkṣayiṣyamāṇasya | dīkṣayiṣyamāṇayoḥ | dīkṣayiṣyamāṇānām |
Locative | dīkṣayiṣyamāṇe | dīkṣayiṣyamāṇayoḥ | dīkṣayiṣyamāṇeṣu |