Declension table of ?dīkṣayantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dīkṣayantī | dīkṣayantyau | dīkṣayantyaḥ |
Vocative | dīkṣayanti | dīkṣayantyau | dīkṣayantyaḥ |
Accusative | dīkṣayantīm | dīkṣayantyau | dīkṣayantīḥ |
Instrumental | dīkṣayantyā | dīkṣayantībhyām | dīkṣayantībhiḥ |
Dative | dīkṣayantyai | dīkṣayantībhyām | dīkṣayantībhyaḥ |
Ablative | dīkṣayantyāḥ | dīkṣayantībhyām | dīkṣayantībhyaḥ |
Genitive | dīkṣayantyāḥ | dīkṣayantyoḥ | dīkṣayantīnām |
Locative | dīkṣayantyām | dīkṣayantyoḥ | dīkṣayantīṣu |