Declension table of ?dīkṣayamāṇā

Deva

FeminineSingularDualPlural
Nominativedīkṣayamāṇā dīkṣayamāṇe dīkṣayamāṇāḥ
Vocativedīkṣayamāṇe dīkṣayamāṇe dīkṣayamāṇāḥ
Accusativedīkṣayamāṇām dīkṣayamāṇe dīkṣayamāṇāḥ
Instrumentaldīkṣayamāṇayā dīkṣayamāṇābhyām dīkṣayamāṇābhiḥ
Dativedīkṣayamāṇāyai dīkṣayamāṇābhyām dīkṣayamāṇābhyaḥ
Ablativedīkṣayamāṇāyāḥ dīkṣayamāṇābhyām dīkṣayamāṇābhyaḥ
Genitivedīkṣayamāṇāyāḥ dīkṣayamāṇayoḥ dīkṣayamāṇānām
Locativedīkṣayamāṇāyām dīkṣayamāṇayoḥ dīkṣayamāṇāsu

Adverb -dīkṣayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria