Declension table of ?dīkṣayamāṇa

Deva

NeuterSingularDualPlural
Nominativedīkṣayamāṇam dīkṣayamāṇe dīkṣayamāṇāni
Vocativedīkṣayamāṇa dīkṣayamāṇe dīkṣayamāṇāni
Accusativedīkṣayamāṇam dīkṣayamāṇe dīkṣayamāṇāni
Instrumentaldīkṣayamāṇena dīkṣayamāṇābhyām dīkṣayamāṇaiḥ
Dativedīkṣayamāṇāya dīkṣayamāṇābhyām dīkṣayamāṇebhyaḥ
Ablativedīkṣayamāṇāt dīkṣayamāṇābhyām dīkṣayamāṇebhyaḥ
Genitivedīkṣayamāṇasya dīkṣayamāṇayoḥ dīkṣayamāṇānām
Locativedīkṣayamāṇe dīkṣayamāṇayoḥ dīkṣayamāṇeṣu

Compound dīkṣayamāṇa -

Adverb -dīkṣayamāṇam -dīkṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria