Declension table of ?dīkṣayamāṇa

Deva

MasculineSingularDualPlural
Nominativedīkṣayamāṇaḥ dīkṣayamāṇau dīkṣayamāṇāḥ
Vocativedīkṣayamāṇa dīkṣayamāṇau dīkṣayamāṇāḥ
Accusativedīkṣayamāṇam dīkṣayamāṇau dīkṣayamāṇān
Instrumentaldīkṣayamāṇena dīkṣayamāṇābhyām dīkṣayamāṇaiḥ
Dativedīkṣayamāṇāya dīkṣayamāṇābhyām dīkṣayamāṇebhyaḥ
Ablativedīkṣayamāṇāt dīkṣayamāṇābhyām dīkṣayamāṇebhyaḥ
Genitivedīkṣayamāṇasya dīkṣayamāṇayoḥ dīkṣayamāṇānām
Locativedīkṣayamāṇe dīkṣayamāṇayoḥ dīkṣayamāṇeṣu

Compound dīkṣayamāṇa -

Adverb -dīkṣayamāṇam -dīkṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria