Declension table of ?dīkṣāvidhāna

Deva

NeuterSingularDualPlural
Nominativedīkṣāvidhānam dīkṣāvidhāne dīkṣāvidhānāni
Vocativedīkṣāvidhāna dīkṣāvidhāne dīkṣāvidhānāni
Accusativedīkṣāvidhānam dīkṣāvidhāne dīkṣāvidhānāni
Instrumentaldīkṣāvidhānena dīkṣāvidhānābhyām dīkṣāvidhānaiḥ
Dativedīkṣāvidhānāya dīkṣāvidhānābhyām dīkṣāvidhānebhyaḥ
Ablativedīkṣāvidhānāt dīkṣāvidhānābhyām dīkṣāvidhānebhyaḥ
Genitivedīkṣāvidhānasya dīkṣāvidhānayoḥ dīkṣāvidhānānām
Locativedīkṣāvidhāne dīkṣāvidhānayoḥ dīkṣāvidhāneṣu

Compound dīkṣāvidhāna -

Adverb -dīkṣāvidhānam -dīkṣāvidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria