Declension table of ?dīkṣāmahotsava

Deva

MasculineSingularDualPlural
Nominativedīkṣāmahotsavaḥ dīkṣāmahotsavau dīkṣāmahotsavāḥ
Vocativedīkṣāmahotsava dīkṣāmahotsavau dīkṣāmahotsavāḥ
Accusativedīkṣāmahotsavam dīkṣāmahotsavau dīkṣāmahotsavān
Instrumentaldīkṣāmahotsavena dīkṣāmahotsavābhyām dīkṣāmahotsavaiḥ dīkṣāmahotsavebhiḥ
Dativedīkṣāmahotsavāya dīkṣāmahotsavābhyām dīkṣāmahotsavebhyaḥ
Ablativedīkṣāmahotsavāt dīkṣāmahotsavābhyām dīkṣāmahotsavebhyaḥ
Genitivedīkṣāmahotsavasya dīkṣāmahotsavayoḥ dīkṣāmahotsavānām
Locativedīkṣāmahotsave dīkṣāmahotsavayoḥ dīkṣāmahotsaveṣu

Compound dīkṣāmahotsava -

Adverb -dīkṣāmahotsavam -dīkṣāmahotsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria