सुबन्तावली ?दीक्षाक्रमरत्न

Roma

नपुंसकम्एकद्विबहु
प्रथमादीक्षाक्रमरत्नम् दीक्षाक्रमरत्ने दीक्षाक्रमरत्नानि
सम्बोधनम्दीक्षाक्रमरत्न दीक्षाक्रमरत्ने दीक्षाक्रमरत्नानि
द्वितीयादीक्षाक्रमरत्नम् दीक्षाक्रमरत्ने दीक्षाक्रमरत्नानि
तृतीयादीक्षाक्रमरत्नेन दीक्षाक्रमरत्नाभ्याम् दीक्षाक्रमरत्नैः
चतुर्थीदीक्षाक्रमरत्नाय दीक्षाक्रमरत्नाभ्याम् दीक्षाक्रमरत्नेभ्यः
पञ्चमीदीक्षाक्रमरत्नात् दीक्षाक्रमरत्नाभ्याम् दीक्षाक्रमरत्नेभ्यः
षष्ठीदीक्षाक्रमरत्नस्य दीक्षाक्रमरत्नयोः दीक्षाक्रमरत्नानाम्
सप्तमीदीक्षाक्रमरत्ने दीक्षाक्रमरत्नयोः दीक्षाक्रमरत्नेषु

समास दीक्षाक्रमरत्न

अव्यय ॰दीक्षाक्रमरत्नम् ॰दीक्षाक्रमरत्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria