Declension table of ?dīkṣāṅgasvastivācana

Deva

NeuterSingularDualPlural
Nominativedīkṣāṅgasvastivācanam dīkṣāṅgasvastivācane dīkṣāṅgasvastivācanāni
Vocativedīkṣāṅgasvastivācana dīkṣāṅgasvastivācane dīkṣāṅgasvastivācanāni
Accusativedīkṣāṅgasvastivācanam dīkṣāṅgasvastivācane dīkṣāṅgasvastivācanāni
Instrumentaldīkṣāṅgasvastivācanena dīkṣāṅgasvastivācanābhyām dīkṣāṅgasvastivācanaiḥ
Dativedīkṣāṅgasvastivācanāya dīkṣāṅgasvastivācanābhyām dīkṣāṅgasvastivācanebhyaḥ
Ablativedīkṣāṅgasvastivācanāt dīkṣāṅgasvastivācanābhyām dīkṣāṅgasvastivācanebhyaḥ
Genitivedīkṣāṅgasvastivācanasya dīkṣāṅgasvastivācanayoḥ dīkṣāṅgasvastivācanānām
Locativedīkṣāṅgasvastivācane dīkṣāṅgasvastivācanayoḥ dīkṣāṅgasvastivācaneṣu

Compound dīkṣāṅgasvastivācana -

Adverb -dīkṣāṅgasvastivācanam -dīkṣāṅgasvastivācanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria