Declension table of ?dīkṣaṇīya

Deva

NeuterSingularDualPlural
Nominativedīkṣaṇīyam dīkṣaṇīye dīkṣaṇīyāni
Vocativedīkṣaṇīya dīkṣaṇīye dīkṣaṇīyāni
Accusativedīkṣaṇīyam dīkṣaṇīye dīkṣaṇīyāni
Instrumentaldīkṣaṇīyena dīkṣaṇīyābhyām dīkṣaṇīyaiḥ
Dativedīkṣaṇīyāya dīkṣaṇīyābhyām dīkṣaṇīyebhyaḥ
Ablativedīkṣaṇīyāt dīkṣaṇīyābhyām dīkṣaṇīyebhyaḥ
Genitivedīkṣaṇīyasya dīkṣaṇīyayoḥ dīkṣaṇīyānām
Locativedīkṣaṇīye dīkṣaṇīyayoḥ dīkṣaṇīyeṣu

Compound dīkṣaṇīya -

Adverb -dīkṣaṇīyam -dīkṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria