Declension table of ?dīkṣaṇīya

Deva

MasculineSingularDualPlural
Nominativedīkṣaṇīyaḥ dīkṣaṇīyau dīkṣaṇīyāḥ
Vocativedīkṣaṇīya dīkṣaṇīyau dīkṣaṇīyāḥ
Accusativedīkṣaṇīyam dīkṣaṇīyau dīkṣaṇīyān
Instrumentaldīkṣaṇīyena dīkṣaṇīyābhyām dīkṣaṇīyaiḥ
Dativedīkṣaṇīyāya dīkṣaṇīyābhyām dīkṣaṇīyebhyaḥ
Ablativedīkṣaṇīyāt dīkṣaṇīyābhyām dīkṣaṇīyebhyaḥ
Genitivedīkṣaṇīyasya dīkṣaṇīyayoḥ dīkṣaṇīyānām
Locativedīkṣaṇīye dīkṣaṇīyayoḥ dīkṣaṇīyeṣu

Compound dīkṣaṇīya -

Adverb -dīkṣaṇīyam -dīkṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria