Declension table of ?dīkṣaṇīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dīkṣaṇīyaḥ | dīkṣaṇīyau | dīkṣaṇīyāḥ |
Vocative | dīkṣaṇīya | dīkṣaṇīyau | dīkṣaṇīyāḥ |
Accusative | dīkṣaṇīyam | dīkṣaṇīyau | dīkṣaṇīyān |
Instrumental | dīkṣaṇīyena | dīkṣaṇīyābhyām | dīkṣaṇīyaiḥ |
Dative | dīkṣaṇīyāya | dīkṣaṇīyābhyām | dīkṣaṇīyebhyaḥ |
Ablative | dīkṣaṇīyāt | dīkṣaṇīyābhyām | dīkṣaṇīyebhyaḥ |
Genitive | dīkṣaṇīyasya | dīkṣaṇīyayoḥ | dīkṣaṇīyānām |
Locative | dīkṣaṇīye | dīkṣaṇīyayoḥ | dīkṣaṇīyeṣu |