Declension table of ?dīkṣaṇā

Deva

FeminineSingularDualPlural
Nominativedīkṣaṇā dīkṣaṇe dīkṣaṇāḥ
Vocativedīkṣaṇe dīkṣaṇe dīkṣaṇāḥ
Accusativedīkṣaṇām dīkṣaṇe dīkṣaṇāḥ
Instrumentaldīkṣaṇayā dīkṣaṇābhyām dīkṣaṇābhiḥ
Dativedīkṣaṇāyai dīkṣaṇābhyām dīkṣaṇābhyaḥ
Ablativedīkṣaṇāyāḥ dīkṣaṇābhyām dīkṣaṇābhyaḥ
Genitivedīkṣaṇāyāḥ dīkṣaṇayoḥ dīkṣaṇānām
Locativedīkṣaṇāyām dīkṣaṇayoḥ dīkṣaṇāsu

Adverb -dīkṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria