Declension table of ?dīdyagni

Deva

NeuterSingularDualPlural
Nominativedīdyagni dīdyagninī dīdyagnīni
Vocativedīdyagni dīdyagninī dīdyagnīni
Accusativedīdyagni dīdyagninī dīdyagnīni
Instrumentaldīdyagninā dīdyagnibhyām dīdyagnibhiḥ
Dativedīdyagnine dīdyagnibhyām dīdyagnibhyaḥ
Ablativedīdyagninaḥ dīdyagnibhyām dīdyagnibhyaḥ
Genitivedīdyagninaḥ dīdyagninoḥ dīdyagnīnām
Locativedīdyagnini dīdyagninoḥ dīdyagniṣu

Compound dīdyagni -

Adverb -dīdyagni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria