Declension table of ?dīdhiyat

Deva

MasculineSingularDualPlural
Nominativedīdhiyan dīdhiyantau dīdhiyantaḥ
Vocativedīdhiyan dīdhiyantau dīdhiyantaḥ
Accusativedīdhiyantam dīdhiyantau dīdhiyataḥ
Instrumentaldīdhiyatā dīdhiyadbhyām dīdhiyadbhiḥ
Dativedīdhiyate dīdhiyadbhyām dīdhiyadbhyaḥ
Ablativedīdhiyataḥ dīdhiyadbhyām dīdhiyadbhyaḥ
Genitivedīdhiyataḥ dīdhiyatoḥ dīdhiyatām
Locativedīdhiyati dīdhiyatoḥ dīdhiyatsu

Compound dīdhiyat -

Adverb -dīdhiyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria