Declension table of ?dīdhiyāna

Deva

NeuterSingularDualPlural
Nominativedīdhiyānam dīdhiyāne dīdhiyānāni
Vocativedīdhiyāna dīdhiyāne dīdhiyānāni
Accusativedīdhiyānam dīdhiyāne dīdhiyānāni
Instrumentaldīdhiyānena dīdhiyānābhyām dīdhiyānaiḥ
Dativedīdhiyānāya dīdhiyānābhyām dīdhiyānebhyaḥ
Ablativedīdhiyānāt dīdhiyānābhyām dīdhiyānebhyaḥ
Genitivedīdhiyānasya dīdhiyānayoḥ dīdhiyānānām
Locativedīdhiyāne dīdhiyānayoḥ dīdhiyāneṣu

Compound dīdhiyāna -

Adverb -dīdhiyānam -dīdhiyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria