Declension table of ?dīdhitimat

Deva

NeuterSingularDualPlural
Nominativedīdhitimat dīdhitimantī dīdhitimatī dīdhitimanti
Vocativedīdhitimat dīdhitimantī dīdhitimatī dīdhitimanti
Accusativedīdhitimat dīdhitimantī dīdhitimatī dīdhitimanti
Instrumentaldīdhitimatā dīdhitimadbhyām dīdhitimadbhiḥ
Dativedīdhitimate dīdhitimadbhyām dīdhitimadbhyaḥ
Ablativedīdhitimataḥ dīdhitimadbhyām dīdhitimadbhyaḥ
Genitivedīdhitimataḥ dīdhitimatoḥ dīdhitimatām
Locativedīdhitimati dīdhitimatoḥ dīdhitimatsu

Adverb -dīdhitimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria