Declension table of ?dīdhīyamāna

Deva

MasculineSingularDualPlural
Nominativedīdhīyamānaḥ dīdhīyamānau dīdhīyamānāḥ
Vocativedīdhīyamāna dīdhīyamānau dīdhīyamānāḥ
Accusativedīdhīyamānam dīdhīyamānau dīdhīyamānān
Instrumentaldīdhīyamānena dīdhīyamānābhyām dīdhīyamānaiḥ dīdhīyamānebhiḥ
Dativedīdhīyamānāya dīdhīyamānābhyām dīdhīyamānebhyaḥ
Ablativedīdhīyamānāt dīdhīyamānābhyām dīdhīyamānebhyaḥ
Genitivedīdhīyamānasya dīdhīyamānayoḥ dīdhīyamānānām
Locativedīdhīyamāne dīdhīyamānayoḥ dīdhīyamāneṣu

Compound dīdhīyamāna -

Adverb -dīdhīyamānam -dīdhīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria