Declension table of dīdhītavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dīdhītavatī | dīdhītavatyau | dīdhītavatyaḥ |
Vocative | dīdhītavati | dīdhītavatyau | dīdhītavatyaḥ |
Accusative | dīdhītavatīm | dīdhītavatyau | dīdhītavatīḥ |
Instrumental | dīdhītavatyā | dīdhītavatībhyām | dīdhītavatībhiḥ |
Dative | dīdhītavatyai | dīdhītavatībhyām | dīdhītavatībhyaḥ |
Ablative | dīdhītavatyāḥ | dīdhītavatībhyām | dīdhītavatībhyaḥ |
Genitive | dīdhītavatyāḥ | dīdhītavatyoḥ | dīdhītavatīnām |
Locative | dīdhītavatyām | dīdhītavatyoḥ | dīdhītavatīṣu |