Declension table of ?dīdhīta

Deva

MasculineSingularDualPlural
Nominativedīdhītaḥ dīdhītau dīdhītāḥ
Vocativedīdhīta dīdhītau dīdhītāḥ
Accusativedīdhītam dīdhītau dīdhītān
Instrumentaldīdhītena dīdhītābhyām dīdhītaiḥ dīdhītebhiḥ
Dativedīdhītāya dīdhītābhyām dīdhītebhyaḥ
Ablativedīdhītāt dīdhītābhyām dīdhītebhyaḥ
Genitivedīdhītasya dīdhītayoḥ dīdhītānām
Locativedīdhīte dīdhītayoḥ dīdhīteṣu

Compound dīdhīta -

Adverb -dīdhītam -dīdhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria