Declension table of ?dīdheyā

Deva

FeminineSingularDualPlural
Nominativedīdheyā dīdheye dīdheyāḥ
Vocativedīdheye dīdheye dīdheyāḥ
Accusativedīdheyām dīdheye dīdheyāḥ
Instrumentaldīdheyayā dīdheyābhyām dīdheyābhiḥ
Dativedīdheyāyai dīdheyābhyām dīdheyābhyaḥ
Ablativedīdheyāyāḥ dīdheyābhyām dīdheyābhyaḥ
Genitivedīdheyāyāḥ dīdheyayoḥ dīdheyānām
Locativedīdheyāyām dīdheyayoḥ dīdheyāsu

Adverb -dīdheyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria