Declension table of dīdhayitavyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dīdhayitavyaḥ | dīdhayitavyau | dīdhayitavyāḥ |
Vocative | dīdhayitavya | dīdhayitavyau | dīdhayitavyāḥ |
Accusative | dīdhayitavyam | dīdhayitavyau | dīdhayitavyān |
Instrumental | dīdhayitavyena | dīdhayitavyābhyām | dīdhayitavyaiḥ |
Dative | dīdhayitavyāya | dīdhayitavyābhyām | dīdhayitavyebhyaḥ |
Ablative | dīdhayitavyāt | dīdhayitavyābhyām | dīdhayitavyebhyaḥ |
Genitive | dīdhayitavyasya | dīdhayitavyayoḥ | dīdhayitavyānām |
Locative | dīdhayitavye | dīdhayitavyayoḥ | dīdhayitavyeṣu |