Declension table of ?dīdhayiṣyantī

Deva

FeminineSingularDualPlural
Nominativedīdhayiṣyantī dīdhayiṣyantyau dīdhayiṣyantyaḥ
Vocativedīdhayiṣyanti dīdhayiṣyantyau dīdhayiṣyantyaḥ
Accusativedīdhayiṣyantīm dīdhayiṣyantyau dīdhayiṣyantīḥ
Instrumentaldīdhayiṣyantyā dīdhayiṣyantībhyām dīdhayiṣyantībhiḥ
Dativedīdhayiṣyantyai dīdhayiṣyantībhyām dīdhayiṣyantībhyaḥ
Ablativedīdhayiṣyantyāḥ dīdhayiṣyantībhyām dīdhayiṣyantībhyaḥ
Genitivedīdhayiṣyantyāḥ dīdhayiṣyantyoḥ dīdhayiṣyantīnām
Locativedīdhayiṣyantyām dīdhayiṣyantyoḥ dīdhayiṣyantīṣu

Compound dīdhayiṣyanti - dīdhayiṣyantī -

Adverb -dīdhayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria