Declension table of ?dīdhayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedīdhayiṣyamāṇaḥ dīdhayiṣyamāṇau dīdhayiṣyamāṇāḥ
Vocativedīdhayiṣyamāṇa dīdhayiṣyamāṇau dīdhayiṣyamāṇāḥ
Accusativedīdhayiṣyamāṇam dīdhayiṣyamāṇau dīdhayiṣyamāṇān
Instrumentaldīdhayiṣyamāṇena dīdhayiṣyamāṇābhyām dīdhayiṣyamāṇaiḥ dīdhayiṣyamāṇebhiḥ
Dativedīdhayiṣyamāṇāya dīdhayiṣyamāṇābhyām dīdhayiṣyamāṇebhyaḥ
Ablativedīdhayiṣyamāṇāt dīdhayiṣyamāṇābhyām dīdhayiṣyamāṇebhyaḥ
Genitivedīdhayiṣyamāṇasya dīdhayiṣyamāṇayoḥ dīdhayiṣyamāṇānām
Locativedīdhayiṣyamāṇe dīdhayiṣyamāṇayoḥ dīdhayiṣyamāṇeṣu

Compound dīdhayiṣyamāṇa -

Adverb -dīdhayiṣyamāṇam -dīdhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria