सुबन्तावली ?दीधयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमादीधयिष्यमाणः दीधयिष्यमाणौ दीधयिष्यमाणाः
सम्बोधनम्दीधयिष्यमाण दीधयिष्यमाणौ दीधयिष्यमाणाः
द्वितीयादीधयिष्यमाणम् दीधयिष्यमाणौ दीधयिष्यमाणान्
तृतीयादीधयिष्यमाणेन दीधयिष्यमाणाभ्याम् दीधयिष्यमाणैः दीधयिष्यमाणेभिः
चतुर्थीदीधयिष्यमाणाय दीधयिष्यमाणाभ्याम् दीधयिष्यमाणेभ्यः
पञ्चमीदीधयिष्यमाणात् दीधयिष्यमाणाभ्याम् दीधयिष्यमाणेभ्यः
षष्ठीदीधयिष्यमाणस्य दीधयिष्यमाणयोः दीधयिष्यमाणानाम्
सप्तमीदीधयिष्यमाणे दीधयिष्यमाणयोः दीधयिष्यमाणेषु

समास दीधयिष्यमाण

अव्यय ॰दीधयिष्यमाणम् ॰दीधयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria