Declension table of dīdhayanīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dīdhayanīyam | dīdhayanīye | dīdhayanīyāni |
Vocative | dīdhayanīya | dīdhayanīye | dīdhayanīyāni |
Accusative | dīdhayanīyam | dīdhayanīye | dīdhayanīyāni |
Instrumental | dīdhayanīyena | dīdhayanīyābhyām | dīdhayanīyaiḥ |
Dative | dīdhayanīyāya | dīdhayanīyābhyām | dīdhayanīyebhyaḥ |
Ablative | dīdhayanīyāt | dīdhayanīyābhyām | dīdhayanīyebhyaḥ |
Genitive | dīdhayanīyasya | dīdhayanīyayoḥ | dīdhayanīyānām |
Locative | dīdhayanīye | dīdhayanīyayoḥ | dīdhayanīyeṣu |