सुबन्तावली ?दिग्विजयक्रम

Roma

पुमान्एकद्विबहु
प्रथमादिग्विजयक्रमः दिग्विजयक्रमौ दिग्विजयक्रमाः
सम्बोधनम्दिग्विजयक्रम दिग्विजयक्रमौ दिग्विजयक्रमाः
द्वितीयादिग्विजयक्रमम् दिग्विजयक्रमौ दिग्विजयक्रमान्
तृतीयादिग्विजयक्रमेण दिग्विजयक्रमाभ्याम् दिग्विजयक्रमैः दिग्विजयक्रमेभिः
चतुर्थीदिग्विजयक्रमाय दिग्विजयक्रमाभ्याम् दिग्विजयक्रमेभ्यः
पञ्चमीदिग्विजयक्रमात् दिग्विजयक्रमाभ्याम् दिग्विजयक्रमेभ्यः
षष्ठीदिग्विजयक्रमस्य दिग्विजयक्रमयोः दिग्विजयक्रमाणाम्
सप्तमीदिग्विजयक्रमे दिग्विजयक्रमयोः दिग्विजयक्रमेषु

समास दिग्विजयक्रम

अव्यय ॰दिग्विजयक्रमम् ॰दिग्विजयक्रमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria