सुबन्तावली ?दिग्विभावित

Roma

पुमान्एकद्विबहु
प्रथमादिग्विभावितः दिग्विभावितौ दिग्विभाविताः
सम्बोधनम्दिग्विभावित दिग्विभावितौ दिग्विभाविताः
द्वितीयादिग्विभावितम् दिग्विभावितौ दिग्विभावितान्
तृतीयादिग्विभावितेन दिग्विभाविताभ्याम् दिग्विभावितैः दिग्विभावितेभिः
चतुर्थीदिग्विभाविताय दिग्विभाविताभ्याम् दिग्विभावितेभ्यः
पञ्चमीदिग्विभावितात् दिग्विभाविताभ्याम् दिग्विभावितेभ्यः
षष्ठीदिग्विभावितस्य दिग्विभावितयोः दिग्विभावितानाम्
सप्तमीदिग्विभाविते दिग्विभावितयोः दिग्विभावितेषु

समास दिग्विभावित

अव्यय ॰दिग्विभावितम् ॰दिग्विभावितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria