Declension table of ?digvibhāga

Deva

MasculineSingularDualPlural
Nominativedigvibhāgaḥ digvibhāgau digvibhāgāḥ
Vocativedigvibhāga digvibhāgau digvibhāgāḥ
Accusativedigvibhāgam digvibhāgau digvibhāgān
Instrumentaldigvibhāgena digvibhāgābhyām digvibhāgaiḥ digvibhāgebhiḥ
Dativedigvibhāgāya digvibhāgābhyām digvibhāgebhyaḥ
Ablativedigvibhāgāt digvibhāgābhyām digvibhāgebhyaḥ
Genitivedigvibhāgasya digvibhāgayoḥ digvibhāgānām
Locativedigvibhāge digvibhāgayoḥ digvibhāgeṣu

Compound digvibhāga -

Adverb -digvibhāgam -digvibhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria