Declension table of ?digvasana

Deva

NeuterSingularDualPlural
Nominativedigvasanam digvasane digvasanāni
Vocativedigvasana digvasane digvasanāni
Accusativedigvasanam digvasane digvasanāni
Instrumentaldigvasanena digvasanābhyām digvasanaiḥ
Dativedigvasanāya digvasanābhyām digvasanebhyaḥ
Ablativedigvasanāt digvasanābhyām digvasanebhyaḥ
Genitivedigvasanasya digvasanayoḥ digvasanānām
Locativedigvasane digvasanayoḥ digvasaneṣu

Compound digvasana -

Adverb -digvasanam -digvasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria