Declension table of ?digvasana

Deva

MasculineSingularDualPlural
Nominativedigvasanaḥ digvasanau digvasanāḥ
Vocativedigvasana digvasanau digvasanāḥ
Accusativedigvasanam digvasanau digvasanān
Instrumentaldigvasanena digvasanābhyām digvasanaiḥ digvasanebhiḥ
Dativedigvasanāya digvasanābhyām digvasanebhyaḥ
Ablativedigvasanāt digvasanābhyām digvasanebhyaḥ
Genitivedigvasanasya digvasanayoḥ digvasanānām
Locativedigvasane digvasanayoḥ digvasaneṣu

Compound digvasana -

Adverb -digvasanam -digvasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria