Declension table of ?digdhavatī

Deva

FeminineSingularDualPlural
Nominativedigdhavatī digdhavatyau digdhavatyaḥ
Vocativedigdhavati digdhavatyau digdhavatyaḥ
Accusativedigdhavatīm digdhavatyau digdhavatīḥ
Instrumentaldigdhavatyā digdhavatībhyām digdhavatībhiḥ
Dativedigdhavatyai digdhavatībhyām digdhavatībhyaḥ
Ablativedigdhavatyāḥ digdhavatībhyām digdhavatībhyaḥ
Genitivedigdhavatyāḥ digdhavatyoḥ digdhavatīnām
Locativedigdhavatyām digdhavatyoḥ digdhavatīṣu

Compound digdhavati - digdhavatī -

Adverb -digdhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria