Declension table of ?diṅnātha

Deva

MasculineSingularDualPlural
Nominativediṅnāthaḥ diṅnāthau diṅnāthāḥ
Vocativediṅnātha diṅnāthau diṅnāthāḥ
Accusativediṅnātham diṅnāthau diṅnāthān
Instrumentaldiṅnāthena diṅnāthābhyām diṅnāthaiḥ diṅnāthebhiḥ
Dativediṅnāthāya diṅnāthābhyām diṅnāthebhyaḥ
Ablativediṅnāthāt diṅnāthābhyām diṅnāthebhyaḥ
Genitivediṅnāthasya diṅnāthayoḥ diṅnāthānām
Locativediṅnāthe diṅnāthayoḥ diṅnātheṣu

Compound diṅnātha -

Adverb -diṅnātham -diṅnāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria