सुबन्तावली ?दिङ्मण्डल

Roma

नपुंसकम्एकद्विबहु
प्रथमादिङ्मण्डलम् दिङ्मण्डले दिङ्मण्डलानि
सम्बोधनम्दिङ्मण्डल दिङ्मण्डले दिङ्मण्डलानि
द्वितीयादिङ्मण्डलम् दिङ्मण्डले दिङ्मण्डलानि
तृतीयादिङ्मण्डलेन दिङ्मण्डलाभ्याम् दिङ्मण्डलैः
चतुर्थीदिङ्मण्डलाय दिङ्मण्डलाभ्याम् दिङ्मण्डलेभ्यः
पञ्चमीदिङ्मण्डलात् दिङ्मण्डलाभ्याम् दिङ्मण्डलेभ्यः
षष्ठीदिङ्मण्डलस्य दिङ्मण्डलयोः दिङ्मण्डलानाम्
सप्तमीदिङ्मण्डले दिङ्मण्डलयोः दिङ्मण्डलेषु

समास दिङ्मण्डल

अव्यय ॰दिङ्मण्डलम् ॰दिङ्मण्डलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria