Declension table of ?didyuṣī

Deva

FeminineSingularDualPlural
Nominativedidyuṣī didyuṣyau didyuṣyaḥ
Vocativedidyuṣi didyuṣyau didyuṣyaḥ
Accusativedidyuṣīm didyuṣyau didyuṣīḥ
Instrumentaldidyuṣyā didyuṣībhyām didyuṣībhiḥ
Dativedidyuṣyai didyuṣībhyām didyuṣībhyaḥ
Ablativedidyuṣyāḥ didyuṣībhyām didyuṣībhyaḥ
Genitivedidyuṣyāḥ didyuṣyoḥ didyuṣīṇām
Locativedidyuṣyām didyuṣyoḥ didyuṣīṣu

Compound didyuṣi - didyuṣī -

Adverb -didyuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria