Declension table of ?didyatī

Deva

FeminineSingularDualPlural
Nominativedidyatī didyatyau didyatyaḥ
Vocativedidyati didyatyau didyatyaḥ
Accusativedidyatīm didyatyau didyatīḥ
Instrumentaldidyatyā didyatībhyām didyatībhiḥ
Dativedidyatyai didyatībhyām didyatībhyaḥ
Ablativedidyatyāḥ didyatībhyām didyatībhyaḥ
Genitivedidyatyāḥ didyatyoḥ didyatīnām
Locativedidyatyām didyatyoḥ didyatīṣu

Compound didyati - didyatī -

Adverb -didyati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria