Declension table of ?didyat

Deva

MasculineSingularDualPlural
Nominativedidyan didyantau didyantaḥ
Vocativedidyan didyantau didyantaḥ
Accusativedidyantam didyantau didyataḥ
Instrumentaldidyatā didyadbhyām didyadbhiḥ
Dativedidyate didyadbhyām didyadbhyaḥ
Ablativedidyataḥ didyadbhyām didyadbhyaḥ
Genitivedidyataḥ didyatoḥ didyatām
Locativedidyati didyatoḥ didyatsu

Compound didyat -

Adverb -didyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria