Declension table of ?didyāna

Deva

MasculineSingularDualPlural
Nominativedidyānaḥ didyānau didyānāḥ
Vocativedidyāna didyānau didyānāḥ
Accusativedidyānam didyānau didyānān
Instrumentaldidyānena didyānābhyām didyānaiḥ didyānebhiḥ
Dativedidyānāya didyānābhyām didyānebhyaḥ
Ablativedidyānāt didyānābhyām didyānebhyaḥ
Genitivedidyānasya didyānayoḥ didyānānām
Locativedidyāne didyānayoḥ didyāneṣu

Compound didyāna -

Adverb -didyānam -didyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria