सुबन्तावली ?दिद्विक्ष्यत्

Roma

पुमान्एकद्विबहु
प्रथमादिद्विक्ष्यन् दिद्विक्ष्यन्तौ दिद्विक्ष्यन्तः
सम्बोधनम्दिद्विक्ष्यन् दिद्विक्ष्यन्तौ दिद्विक्ष्यन्तः
द्वितीयादिद्विक्ष्यन्तम् दिद्विक्ष्यन्तौ दिद्विक्ष्यतः
तृतीयादिद्विक्ष्यता दिद्विक्ष्यद्भ्याम् दिद्विक्ष्यद्भिः
चतुर्थीदिद्विक्ष्यते दिद्विक्ष्यद्भ्याम् दिद्विक्ष्यद्भ्यः
पञ्चमीदिद्विक्ष्यतः दिद्विक्ष्यद्भ्याम् दिद्विक्ष्यद्भ्यः
षष्ठीदिद्विक्ष्यतः दिद्विक्ष्यतोः दिद्विक्ष्यताम्
सप्तमीदिद्विक्ष्यति दिद्विक्ष्यतोः दिद्विक्ष्यत्सु

समास दिद्विक्ष्यत्

अव्यय ॰दिद्विक्ष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria