सुबन्तावली ?दिद्विक्ष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमादिद्विक्ष्यन्ती दिद्विक्ष्यन्त्यौ दिद्विक्ष्यन्त्यः
सम्बोधनम्दिद्विक्ष्यन्ति दिद्विक्ष्यन्त्यौ दिद्विक्ष्यन्त्यः
द्वितीयादिद्विक्ष्यन्तीम् दिद्विक्ष्यन्त्यौ दिद्विक्ष्यन्तीः
तृतीयादिद्विक्ष्यन्त्या दिद्विक्ष्यन्तीभ्याम् दिद्विक्ष्यन्तीभिः
चतुर्थीदिद्विक्ष्यन्त्यै दिद्विक्ष्यन्तीभ्याम् दिद्विक्ष्यन्तीभ्यः
पञ्चमीदिद्विक्ष्यन्त्याः दिद्विक्ष्यन्तीभ्याम् दिद्विक्ष्यन्तीभ्यः
षष्ठीदिद्विक्ष्यन्त्याः दिद्विक्ष्यन्त्योः दिद्विक्ष्यन्तीनाम्
सप्तमीदिद्विक्ष्यन्त्याम् दिद्विक्ष्यन्त्योः दिद्विक्ष्यन्तीषु

समास दिद्विक्ष्यन्ति दिद्विक्ष्यन्ती

अव्यय ॰दिद्विक्ष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria