Declension table of ?didvikṣyantī

Deva

FeminineSingularDualPlural
Nominativedidvikṣyantī didvikṣyantyau didvikṣyantyaḥ
Vocativedidvikṣyanti didvikṣyantyau didvikṣyantyaḥ
Accusativedidvikṣyantīm didvikṣyantyau didvikṣyantīḥ
Instrumentaldidvikṣyantyā didvikṣyantībhyām didvikṣyantībhiḥ
Dativedidvikṣyantyai didvikṣyantībhyām didvikṣyantībhyaḥ
Ablativedidvikṣyantyāḥ didvikṣyantībhyām didvikṣyantībhyaḥ
Genitivedidvikṣyantyāḥ didvikṣyantyoḥ didvikṣyantīnām
Locativedidvikṣyantyām didvikṣyantyoḥ didvikṣyantīṣu

Compound didvikṣyanti - didvikṣyantī -

Adverb -didvikṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria